Top Guidelines Of bhairav kavach

Wiki Article



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम्

मियन्ते साधका येन विना श्मशानभूमिषु।



देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः ।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

वायव्यां मां कपाली च check here नित्यं पायात् सुरेश्वरः ॥

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

Report this wiki page